The Sanskrit Reader Companion

Show Summary of Solutions

Input: sthānabhraṣṭā_na śobhante dantāḥ keśāḥ nakhā_narāḥ iti vijñāya matimān svasthānam na parityajet

Sentence: स्थानभ्रष्टा न शोभन्ते दन्ताः केशाः नखा नराः इति विज्ञाय मतिमान् स्वस्थानम् न परित्यजेत्
स्थान भ्रष्टाः शोभन्ते दन्ताः केशाः नखाः नराः इति विज्ञाय मतिमान् स्वस्थानम् परित्यजेत्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria